Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] madhyiyah 1 madhyo 3 madhyodatta 1 madhyodattah 11 madhyodattatvam 1 madhyodattav 1 madi 4 | Frequency [« »] 11 lingam 11 lingo 11 lunati 11 madhyodattah 11 mah 11 mana 11 manavako | Jayaditya & Vamana Kasikavrtti IntraText - Concordances madhyodattah |
Ps, chap., par.
1 6, 1, 160| ntodātto bhavati, anyatra madhyodāttaḥ /~śvabhre daraḥ /~śvabhre ' 2 6, 1, 188| pratyayasvareṇa pakṣe madhyodāttaḥ /~aci iti kim ? svapyāt /~ 3 6, 1, 194| ekatrādyudāttaḥ, aparatra litsvareṇa madhyodāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 1, 215| kr̥te udāttanivr̥ttisvareṇa madhyodāttaḥ /~tad evam indhāne sarvathā 5 6, 2, 1 | litsvareṇa adhyāpakaśabdo madhyodāttaḥ /~śrotriyaputraḥ /~śrotriyaśabdo 6 6, 2, 2 | sadr̥śaśabdo 'pi kañanto madhyodāttaḥ /~tulyārtha /~tr̥tīyā - 7 6, 2, 4 | artilūdhūsū iti itrapratyayānto madhyodāttaḥ /~gośabdo ḍopratyayāntaḥ 8 6, 2, 32 | nidhanaśabdaḥ nidhāñaḥ kyapratyaye madhyodāttaḥ /~pakva - kumbhīpakvaḥ /~ 9 6, 2, 44 | devatāśabdo litsvareṇa madhyodāttaḥ /~atithiḥ iti aterithin 10 6, 2, 46 | ūkapūgaśabdāvantodāttau /~nidhanaśabdo 'yaṃ madhyodāttaḥ /~karmadhāraye iti kim ? 11 6, 2, 137| kumbhīnadālam /~bhagālādayo madhyodāttāḥ /~prakr̥tyā ity etad adhikr̥tam