Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lingena 2 lingesu 1 lingilinge 1 lingo 11 lini 18 linmatrasya 1 lino 4 | Frequency [« »] 11 kutsayam 11 labdha 11 lingam 11 lingo 11 lunati 11 madhyodattah 11 mah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lingo |
Ps, chap., par.
1 2, 4, 7 | viśiṣṭa-liṅgo nadī deśo 'grāmāḥ || PS_ 2 2, 4, 17| bhāvo vihitaḥ sa napuṃsaka-liṅgo bhavati dvigur dvandvaś 3 2, 4, 18| avyayībhāvaś ca samāso napuṃsaka-liṅgo bhavati /~adhistri /~upakumāri /~ 4 2, 4, 19| nyas tatpuruṣo napuṃsaka-liṅgo bhavati ity etad adhikr̥taṃ 5 2, 4, 20| anatas tatpuruṣo napuṃsaka-liṅgo bhavati, sā cet kanthā uśīnaresu 6 2, 4, 21| tadantas tatpuruṣo napuṃsaka-liṅgo bhavati tad-ādy-ācikhyāsāyām, 7 2, 4, 22| antas tatpuruṣo napuṃsaka-liṅgo bhavati bāhulye gamyamāne /~ 8 2, 4, 23| sabhāntas tatpuruṣo napuṃsaka-liṅgo bhavati, sā cet sabhā rājapūrvā, 9 2, 4, 24| tadantas tatpuruṣo napuṃsaka-liṅgo bhavati /~saṅghātavacano ' 10 2, 4, 25| antas tatpuruṣo napuṃsaka-liṅgo bhavati vibhāṣā /~brāhmaṇasenam, 11 2, 4, 30| apatha-śabdo napuṃsaka-liṅgo bhavati /~apatham idam /~