Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] linga 8 lingabadhanam 1 lingah 2 lingam 11 lingamasisyam 1 linganam 4 lingantare 3 | Frequency [« »] 11 kuta 11 kutsayam 11 labdha 11 lingam 11 lingo 11 lunati 11 madhyodattah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lingam |
Ps, chap., par.
1 1, 2, 53 | ādīnāṃ sañjñā etāḥ /~tatra liṅgaṃ vacanaṃ ca svabhāva-saṃsiddham 2 1, 3, 62 | ātmanepdam /~avayave kr̥taṃ liṅgaṃ samudāyasya viśeṣakaṃ bhavati 3 2, 3, 46 | prātipadikārthaḥ sattā /~liṅgaṃ strīliṅga-puṃliṅga-napuṃsakāni /~ 4 2, 4, 26 | paraval-liṅgaṃ dvandva-tatpuruṣayoḥ || 5 2, 4, 26 | idaṃ grahaṇam /~parasya yal liṅgaṃ tat bhavati dvandvasya tatpuruṣasya 6 2, 4, 26 | tatpuruṣasya ca /~uttarapada-liṅgaṃ dvandva-tatpuruṣayor vidhīyate /~ 7 3, 2, 126| pūrva-nipāta-vyabhicāra-liṅgam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 4, 3, 104| pratyakṣakāri-grahaṇasya liṅgam /~kalāpyanatevāsibhyaḥ tāvat - 9 5, 2, 93 | indra-śabdāt ṣaṣṭhīsamarthāt liṅgam ity etasminn arthe ghac- 10 5, 2, 93 | pratyayo bhavati /~indrasy liṅgam indriyam /~indra ātmā, sa 11 6, 3, 99 | asya ca dvirnañgrahaṇaṃ liṅgam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~