Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] l 10 la 22 labanaksam 1 labdha 11 labdhah 3 labdham 5 labdhavyam 2 | Frequency [« »] 11 kusala 11 kuta 11 kutsayam 11 labdha 11 lingam 11 lingo 11 lunati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances labdha |
Ps, chap., par.
1 4, 3, 38| kr̥ta-labdha-krīta-kuśalāḥ || PS_4,3. 2 4, 4, 84| dhana-gaṇaṃ labdhā || PS_4,4.84 ||~ _____START 3 4, 4, 84| śabdābhyāṃ dvitīyāsamarthābhyām labdhā ity etasminn arthe yat pratyayo 4 4, 4, 84| bhavati /~dhanyaḥ /~gaṇyaḥ /~labdhā iti tr̥nnantaṃ, tena dvitīyā 5 4, 4, 85| tad iti dvitīyāsamarthāt labdhā ity etasmin arthe ṇaḥ pratyayo 6 4, 4, 85| pratyayo bhavati /~annaṃ labdhā ānnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 4, 97| pratyayārthasāmarthyāl labdhā ṣaṣṭhī samarthavibhaktiḥ /~ 8 7, 1, 64| labhate /~lebhe /~aci ity eva, labdhā /~labheś ca pr̥thagyogakaranam 9 7, 2, 10| netare //~ārabdhā /~yabdhā /~labdhā /~yamiryamanteṣvaniḍeka 10 8, 2, 40| bhavati, dadhātiṃ varjayitvā /~labdhā /~labdhum /~labdhavyam /~ 11 8, 4, 53| bhavati jhaśi parataḥ /~labdhā /~labdhum /~labdhavyam /~