Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kusyate 1 kusyati 1 kut 1 kuta 11 kutabandham 1 kutadayo 1 kutadibhyah 2 | Frequency [« »] 11 kto 11 kusa 11 kusala 11 kuta 11 kutsayam 11 labdha 11 lingam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kuta |
Ps, chap., par.
1 1, 2, 1 | arthatvāt /~kuṭādayo 'pi kuṭa kauṭilye ityeta dārabhya 2 4, 1, 110| dhūmra /~vāgmin /~viśvānara /~kuṭa /~veśa /~śapa ātreye /~natta /~ 3 4, 1, 151| kaiśori /~kāpiñjalādi /~kuṭa /~śalākā /~mura /~eraka /~ 4 4, 2, 80 | viśāla /~romaka /~śabala /~kūṭa /~roman /~varvara /~sukara /~ 5 4, 2, 80 | yūpa /~aṃśa /~ega /~aśman /~kūṭa /~malina /~tīrtha /~agasti /~ 6 4, 2, 80 | kuṇḍala /~munisthūla /~kūṭa /~mucukarṇa /~kumudādiḥ /~ 7 5, 3, 8 | parasya tasilādeśo bhavati /~kuta āgataḥ /~yataḥ /~tataḥ /~ 8 6, 1, 115| antaḥpādam iti kim /~kayā matī kuta etāsa ete 'rcanti /~avyapare 9 6, 1, 161| pariśiṣṭam anudāttam, tat kuta udāttalopaḥ /~tad etad anudāttagrahaṇamāder 10 8, 1, 4 | nityatā avyayakr̥tsu ca /~kuta etat /~ābhīkṣṇyam iha nityatā /~ 11 8, 3, 48 | kaskaḥ /~kautaskutaḥ /~kuta āgataḥ ityaṇ /~bhrātuṣputraḥ /~