Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kuryat 8 kuryatam 3 kuryuh 4 kusa 11 kusaciram 2 kusagrac 1 kusagram 1 | Frequency [« »] 11 koh 11 krrtvo 11 kto 11 kusa 11 kusala 11 kuta 11 kutsayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kusa |
Ps, chap., par.
1 1, 1, 41| kami-kaṃsa-kumbha-pātra-kuśā-karṇī-ṣv anavyayasya (*8, 2 1, 2, 7 | mr̥ḍ-amr̥da-gudha-kuṣa-kliśa-vada-vasaḥ ktvā || 3 1, 2, 7 | 2.7:~ mr̥ḍa mr̥da gudha kuṣa kliśa vada vasa ity etebhyaḥ 4 1, 2, 7 | purastādapakarṣaḥ /~gudha-kuṣa-kliśīnāṃ tu ralo v-y-upadhād- 5 3, 1, 90| START JKv_3,1.90:~ kuṣa niṣkarṣe, rañja rāge, anayor 6 4, 1, 41| sthala-bhāja-nāga-kāla-nīla-kuśa-kāmuka-kabarād vr̥tty-amatra- 7 4, 1, 42| bhavati, ayovikāraś cet /~kuśā anyā /~kāmukī bhavati maithunecchā 8 7, 2, 46| 46:~ nir ity evaṃ pūrvāt kuṣa uttarasya valāder ārdhadhātukasya 9 8, 3, 46| kami-kaṃsa-kumbha-pātra-kuśā-karṇīṣv anavyayasya || PS_ 10 8, 3, 46| kami kaṃsa kumbha pātra kuśā karṇī ity eteṣu parataḥ /~ 11 8, 3, 46| ayapātrī payaspātrī /~kuśā - ayaskuśā /~payakuśā /~