Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ktinnisthavadbhavati 1 ktino 5 ktinyapi 1 kto 11 ktrih 3 ktva 44 ktvagrahanam 2 | Frequency [« »] 11 khatva 11 koh 11 krrtvo 11 kto 11 kusa 11 kusala 11 kuta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kto |
Ps, chap., par.
1 2, 2, 12 | grahaṇam upalakṣaṇa-artham /~kto yaḥ pūjāyāṃ vihitastena 2 2, 2, 13 | START JKv_2,2.13:~ kto 'dhikaraṇe ca dhrauvya-gati- 3 2, 3, 68 | START JKv_2,3.68:~ kto 'dhikaraṇe ca dhrauvya-gati- 4 3, 4, 71 | 3,4.71:~ ādikarmaṇi yaḥ kto vihitaḥ sa kartari bhavati /~ 5 3, 4, 71 | bhūtatvena vivakṣite yaḥ kto vihitaḥ, tasya ayam artha- 6 3, 4, 71 | kaṭaṃ devadattaḥ, prakr̥taḥ kto devadattena, prakr̥tam devadattena /~ 7 3, 4, 76 | kto 'dhikaraṇe ca dhrauvya-gati- 8 3, 4, 76 | pratyavasāna-arthebhyaḥ yaḥ kto vihitaḥ so 'dhikaraṇe bhavati /~ 9 4, 1, 52 | sukha-ādibhyo 'nācchādanāt kto 'kr̥ta-mita. pratipannāḥ (* 10 6, 2, 170| sukha-ādibhyo 'nācchādanāt kto 'kr̥ta-mita-pratipannāḥ || 11 6, 4, 60 | prakṣīṇam idam devadattasya iti kto 'dhikaraṇe ca dhrauvya-gati.