Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] krrtvasuc 5 krrtvasucah 1 krrtvasuco 3 krrtvo 11 krrty 3 krrtya 42 krrtyacah 2 | Frequency [« »] 11 khadira 11 khatva 11 koh 11 krrtvo 11 kto 11 kusa 11 kusala | Jayaditya & Vamana Kasikavrtti IntraText - Concordances krrtvo |
Ps, chap., par.
1 2, 3, 64| kr̥tvo 'rthaprayoge kāle 'dhikaraṇe || 2 2, 3, 64| bahulam iti nivr̥ttam /~kr̥tvo 'rthānāṃ prayoge kāle 'dhikaraṇe 3 2, 3, 64| vibhaktir bhavati /~pañca-kr̥tvo 'hno bhuṅkte /~dvir ahno ' 4 2, 3, 64| bhuṅkte /~dvir ahno 'dhīte /~kr̥tvo 'rtha-grahaṇaṃ kim ? āhni 5 8, 3, 43| dvis-triś-catur iti kr̥tvo 'rthe || PS_8,3.43 ||~ _____ 6 8, 3, 43| dvis tris catur ity eteṣāṃ kr̥tvo 'rthe vartamanānāṃ visarjanīyasya 7 8, 3, 43| catuspacati, catuḥ pacati /~kr̥tvo 'rthe iti kim ? catuskapālam /~ 8 8, 3, 43| vidhatte caturaḥ satvaṃ yadāpi kr̥tvo 'rthe /~pulte kr̥tvo 'rthīye 9 8, 3, 43| yadāpi kr̥tvo 'rthe /~pulte kr̥tvo 'rthīye rephasya visarjanīyo 10 8, 3, 43| 947]~ anyo hi nedudupadhaḥ kr̥tvo 'rthaḥ kaścid apy asti //~ 11 8, 3, 43| dvistriścaturgrahaṇe catuḥśabdasya kr̥tvo 'rthe 'pi vartamanasya pūrveṇa+