Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] knuyita 1 knuyyate 1 ko 30 koh 11 kohada 1 kohinika 1 kokila 2 | Frequency [« »] 11 kesesu 11 khadira 11 khatva 11 koh 11 krrtvo 11 kto 11 kusa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances koh |
Ps, chap., par.
1 Ref | 1,1.69) ity akāreṇa /~iṇ-koḥ (*8,3.57) iti ikāreṇa /~ 2 6, 3, 101| koḥ kat tatpuruṣe 'ci || PS_ 3 6, 3, 102| etayoś ca+uttarapadayoḥ koḥ kat ity ayam ādeśo bhavati /~ 4 6, 3, 103| uttarapade jātāv abhidheyāyāṃ koḥ kat ity ādeśo bhavati /~ 5 6, 3, 104| ity etayor uttarapadayoḥ koḥ kā ity ayam ādeśo bhavati /~ 6 6, 3, 105| īṣadarthe vartamānasya koḥ kā ity ayam ādeśo bhavati /~ 7 6, 3, 106| puruṣaśabde uttarapade vibhāṣā koḥ kā ity ayam ādeśo bhavati /~ 8 6, 3, 107| 107:~ uṣṇaśabde uttarapade koḥ kavam ity ayam ādeśo bhavati, 9 6, 3, 108| uttarapade chandasi viṣaye koḥ kavam kā ity etāv ādeśau 10 8, 2, 29 | s-koḥ saṃyoga-ādyor ante ca || 11 8, 3, 57 | iṇ-koḥ || PS_8,3.57 ||~ _____START