Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] khatih 1 khatkrrtam 1 khatkrrtya 1 khatva 11 khatvabharyah 1 khatvabhih 4 khatvabhyah 2 | Frequency [« »] 11 karoter 11 kesesu 11 khadira 11 khatva 11 koh 11 krrtvo 11 kto | Jayaditya & Vamana Kasikavrtti IntraText - Concordances khatva |
Ps, chap., par.
1 2, 1, 26 | khaṭvā kṣepe || PS_2,1.26 ||~ _____ 2 2, 1, 26 | START JKv_2,1.26:~ khaṭvā-śabdo dvitīyāntaḥ ktāntena 3 4, 1, 2 | codāhārye /~āpaḥ khalv api - khaṭvā /~bahurājā /~kārīṣagandhyā /~ 4 4, 1, 2 | krameṇa+udāharaṇam /~ [#318]~ khaṭvā, khaṭve, khaṭvāḥ /~khaṭvām, 5 4, 1, 4 | kokilā /~caṭakā /~aśvā /~khaṭvā /~devadattā /~taparakaraṇaṃ 6 4, 1, 40 | śabalī /~varṇāt ity eva, khaṭvā /~anudāttāt ity eva, kr̥ṣṇā /~ 7 4, 1, 123| paridhi /~vāyudatta /~kakala /~khaṭvā /~ambikā /~aśokā /~śuddhapiṅgalā /~ 8 5, 1, 50 | aśman /~aśva /~ikṣu /~khaṭvā /~vaṃśādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 1, 68 | śārṅgaravī /~ābantāt - khaṭvā /~bahurājā /~kārīṣagandhyā /~ 10 6, 1, 128| tasyakaḥ sthāne bhavati /~khaṭva r̥śyaḥ /~māla r̥śyaḥ /~kumāri 11 7, 3, 48 | iti /~yadā tu avidyamānā khaṭvā asyāḥ akhaṭvā, alpā akhaṭvā