Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kesavan 1 kesavesas 1 kesavesesu 1 kesesu 11 kesi 2 kesikah 1 kesin 1 | Frequency [« »] 11 karmasu 11 karmavyatihare 11 karoter 11 kesesu 11 khadira 11 khatva 11 koh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kesesu |
Ps, chap., par.
1 2, 2, 27 | yuddhaṃ cet tad bhavati /~keśeṣu keśeṣu ca gr̥hītvā idaṃ 2 2, 2, 27 | cet tad bhavati /~keśeṣu keśeṣu ca gr̥hītvā idaṃ yuddhaṃ 3 2, 3, 36 | dantayor hanti kuñjaram /~keśeṣu camarīṃ hanti sīmni puṣkalako 4 2, 3, 44 | ucyate /~keśaiḥ prasitaḥ keśeṣu prasitaḥ /~keśair utsukaḥ, 5 2, 3, 44 | prasitaḥ /~keśair utsukaḥ, keśeṣu utsukaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 4, 50 | keśagrāhaṃ yudhyante, keśeṣu grāham, keśair grāham /~ 7 5, 2, 66 | prasaktas tatparaḥ ity arthaḥ /~keśeṣu prasitaḥ keśakaḥ /~keśādiracanāyāṃ 8 5, 4, 127| ayaṃ bahuvrīhir gr̥hyate /~keśesu keśesu gr̥hītvā idaṃ yuddhaṃ 9 5, 4, 127| bahuvrīhir gr̥hyate /~keśesu keśesu gr̥hītvā idaṃ yuddhaṃ pravr̥ttaṃ 10 6, 1, 61 | śiraḥ icchati śirasyati /~vā keśeṣu /~śirasaḥ śīrṣannādeśo vaktavyaḥ /~ 11 6, 1, 94 | kula aṭā kulaṭā /~sīmantaḥ keśeṣu /~sīmno 'ntaḥ sīmantaḥ /~