Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kesavan 1
kesavesas 1
kesavesesu 1
kesesu 11
kesi 2
kesikah 1
kesin 1
Frequency    [«  »]
11 karmasu
11 karmavyatihare
11 karoter
11 kesesu
11 khadira
11 khatva
11 koh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kesesu

   Ps, chap., par.
1 2, 2, 27 | yuddhaṃ cet tad bhavati /~keśeṣu keśeṣu ca gr̥hītvā idaṃ 2 2, 2, 27 | cet tad bhavati /~keśeṣu keśeṣu ca gr̥hītvā idaṃ yuddhaṃ 3 2, 3, 36 | dantayor hanti kuñjaram /~keśeṣu camarīṃ hanti sīmni puṣkalako 4 2, 3, 44 | ucyate /~keśaiḥ prasitaḥ keśeṣu prasitaḥ /~keśair utsukaḥ, 5 2, 3, 44 | prasitaḥ /~keśair utsukaḥ, keśeṣu utsukaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 4, 50 | keśagrāhaṃ yudhyante, keśeṣu grāham, keśair grāham /~ 7 5, 2, 66 | prasaktas tatparaḥ ity arthaḥ /~keśeṣu prasitaḥ keśakaḥ /~keśādiracanāyāṃ 8 5, 4, 127| ayaṃ bahuvrīhir gr̥hyate /~keśesu keśesu gr̥hītvā idaṃ yuddhaṃ 9 5, 4, 127| bahuvrīhir gr̥hyate /~keśesu keśesu gr̥hītvā idaṃ yuddhaṃ pravr̥ttaṃ 10 6, 1, 61 | śiraḥ icchati śirasyati /~ keśeṣu /~śirasaḥ śīrṣannādeśo vaktavyaḥ /~ 11 6, 1, 94 | kula aṭā kulaṭā /~sīmantaḥ keśeṣu /~sīmno 'ntaḥ sīmantaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL