Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karotau 6 karotaubhusane 1 karoteh 18 karoter 11 karotes 3 karotestacchilye 1 karoti 137 | Frequency [« »] 11 kap 11 karmasu 11 karmavyatihare 11 karoter 11 kesesu 11 khadira 11 khatva | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karoter |
Ps, chap., par.
1 1, 3, 32 | ādiṣv artheṣu vartamānat karoter ātmanepadaṃ bhavati /~gandhanam 2 1, 3, 34 | ity anuvartate /~vipūrvat karoter akartrabhiprāye kriyāphale 3 1, 3, 35 | ity anuvartate /~vipūrvāt karoter akarmakād akarmaka-kriyāvacanād 4 1, 3, 71 | yam-arambhaḥ /~ṇyantāt karoter mithyopapadād ātmanepadaṃ 5 1, 3, 79 | kriyāphale gandhanādiṣu ca karoter ātmanepadaṃ vihitam /~tad- 6 3, 1, 79 | pāṭhād eva u-pratyaye siddhe karoter upādānaṃ niyama-artham, 7 3, 1, 120| kyap pratyayo bhavati /~karoter ṇyati prāpte varṣateḥ r̥dupadhatvāt 8 3, 2, 21 | sambandhaḥ /~divā-ādiṣu upapadeṣu karoter dhātoḥ ṭapratyayo bhavati /~ 9 3, 2, 89 | svādiṣu karmasu upapadeṣu karoter dhātoḥ kvip pratyayo bhavati /~ 10 3, 3, 100| START JKv_3,3.100:~ karoter dhātoḥ striyāṃ śaḥ pratyayo 11 3, 4, 27 | bhavati, siddhāprayogaścet karoter bhavati /~kathaṃ punar asau