Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kanyayah 3 kanyupasankhyanam 1 kaortu 1 kap 11 kapah 1 kapaittha 1 kapala 4 | Frequency [« »] 11 jalpati 11 jatau 11 jya 11 kap 11 karmasu 11 karmavyatihare 11 karoter | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kap |
Ps, chap., par.
1 3, 2, 70 | duher dhātoḥ supy upapade kap pratyayo bhavati, ghakāraś 2 5, 4, 151| uraḥprabhr̥tibhyaḥ kap || PS_5,4.151 ||~ _____ 3 5, 4, 152| 152:~ innantād bahuvrīheḥ kap pratyayo bhavati striyāṃ 4 5, 4, 153| bahuvrīheḥ r̥kārāntāt ca kap pratyayo bhavati /~bahvyaḥ 5 5, 4, 154| sa śeṣaḥ tasmād vibhāṣā kap pratyayo bhavati /~bahvyaḥ 6 5, 4, 155| viṣaye bahuvrīhau samāse kap pratyayo na bhavati /~pūrveṇa 7 5, 4, 156| 156:~ īyasantād bahuvrīheḥ kap pratyayo na bhavati /~sarvā 8 5, 4, 157| vartate tadantād bahuvrīheḥ kap pratyayo na bhavati /~vanditaḥ 9 5, 4, 158| bahuvrīheḥ chandasi viṣaye kap pratyayo na bhavti /~hatā 10 5, 4, 159| śabdau tadantād bahuvrīheḥ kap pratyayo na bhavati /~bahvyaḥ 11 8, 4, 35 | śeṣād vibhāṣā (*5,3.154) iti kap //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~