Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jvari 1
jvidhanam 1
jy 2
jya 11
jyabaneya 1
jyad 1
jyadadiyasah 1
Frequency    [«  »]
11 ittham
11 jalpati
11 jatau
11 jya
11 kap
11 karmasu
11 karmavyatihare
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

jya

   Ps, chap., par.
1 5, 3, 61| jya ca || PS_5,3.61 ||~ _____ 2 5, 3, 61| 3.61:~ praśasya śabdasya jya ity ayam ādeśo bhavati ajādyoḥ 3 5, 3, 62| 62:~ vr̥ddha-śabdasya ca jya ity ayam ādeśo bhavaty ajādyoḥ 4 6, 1, 16| grahi-jyā-vayi-vyadhi-vaṣṭi-vicati- 5 6, 1, 16| 6,1.16:~ graha upādāne, jyā vayohānau, veño vayiḥ (* 6 6, 1, 16| gr̥hṇāti jarīgr̥hyate /~jyā - jīnaḥ /~jīnavān /~lvādibhyaḥ (* 7 6, 1, 17| jagrāha /~jagrahitha /~jyā - jijyau /~jijyitha /~vayi - 8 6, 1, 42| 6,1.42:~ lyapi ity eva /~jyā vayohānau ity asya dhātoḥ 9 6, 2, 25| śra-jya-avama-kan-pāpa-vatsu bhāve 10 6, 2, 25| START JKv_6,2.25:~ śra jya avama kan ity eteṣu pāpaśabdavati 11 6, 2, 25| gamanaśreṣṭham /~gamanaśreyaḥ /~jya - vacanajyeṣṭham /~vacanajyāyaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL