Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jatasabde 1
jatasamasruh 1
jatasya 1
jatau 11
jatav 4
jatavan 1
jatavedasam 1
Frequency    [«  »]
11 itas
11 ittham
11 jalpati
11 jatau
11 jya
11 kap
11 karmasu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

jatau

   Ps, chap., par.
1 1, 1, 7 | bhavanti /~samudāyaḥ sañjñī /~jātau cedaṃ bahuvacanam /~tena 2 1, 1, 45 | iti nirdhārane ṣaṣṭhī /~jātau ca+idam ekavacanam /~acāṃ 3 1, 1, 45 | sajñjaṃ bhavati /~acām iti jātau bahuvacanam /~śālīyaḥ /~ 4 5, 2, 133| hastāj jātau || PS_5,2.133 ||~ _____ 5 5, 2, 133| hastī /~hastinau hastinaḥ /~jātau iti kim ? hastavān puruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 4, 94 | tatpurusāt ṭac pratyayo bhavati jātau sañjñāyān ca viṣaye /~upānasam 7 6, 2, 10 | adhvaryu-kaṣāyayor jātau || PS_6,2.10 ||~ _____START 8 6, 2, 10 | ṭhaki satyantodāttaḥ eva /~jātau iti kim ? paramādhvaryuḥ /~ 9 6, 3, 103| dr̥ṇe ca jātau || PS_6,3.103 ||~ _____ 10 6, 3, 103| kattr̥ṇā nāma jātiḥ /~jātau iti kim ? kutsitāni tr̥ṇāni 11 6, 4, 171| brāhmo 'jātau || PS_6,4.171 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL