Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] itsañjñayam 2 itsañjño 1 itte 1 ittham 11 itthambhutah 3 itthambhutalaksanam 1 itthambhutena 2 | Frequency [« »] 11 indro 11 ini 11 itas 11 ittham 11 jalpati 11 jatau 11 jya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ittham |
Ps, chap., par.
1 1, 3, 10| samānām iti kim ? lakṣaṇa-ittham-bhūta-ākhyāna-bhāga. vīpsāsu 2 1, 3, 11| JKv_1,3.11:~ svaritena iti ittham bhūta-lakṣaṇe tr̥tīyā /~ 3 1, 4, 84| idam ucyate, yāvatā lakṣana-ittham bhūta-ākhyāna (*1,4.90) 4 1, 4, 90| lakṣana-itthaṃ-bhūta-ākhyāna-bhāga-vīpsāsu 5 1, 4, 90| START JKv_1,4.90:~ lakṣaṇe, itthaṃ-bhūta-ākhyāne, bhāge, vīpsāyāṃ 6 1, 4, 90| vr̥kṣaṃ pari /~vr̥kṣam anu /~itthaṃ-bhūta-ākhyāne - sādhur devadatto 7 2, 3, 21| ittham-bhūta-lakṣaṇe || PS_2,3. 8 3, 4, 27| kathaṅ-kāraṃ bhuṅkte /~itthaṃ-kāraṃ bhuṅkte /~sidhāprayogaḥ 9 5, 3, 4 | idamas thamuḥ (*5,3.24) - ittham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 5, 3, 5 | ādeśau bhavataḥ /~etarhi /~ittham rephādeḥ anadyatane rhil 11 5, 3, 24| pavādaḥ anena prakāreṇa ittham /~ukāro makāraparitrāṇārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~