Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] indriyam 3 indriyavati 1 indriyitum 1 indro 11 indu 1 indurathah 1 inena 1 | Frequency [« »] 11 hrasvas 11 hrasvat 11 iñah 11 indro 11 ini 11 itas 11 ittham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances indro |
Ps, chap., par.
1 3, 1, 85 | prāpte /~dvivikaraṇatā - indro vastena neṣatu /~nayatu 2 3, 4, 7 | tāriṣat /~mandiṣat /~netā indro neṣat /~takṣiṣat /~patāti 3 4, 2, 24 | tasminn abhidheye pratyayaḥ /~indro devatā asya aindraṃ haviḥ /~ 4 6, 1, 126| adhīyate /~tena+iha na bhavati, indro bāhubhyāmātarat /~ā atarat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 1, 170| bhavati chandasi viṣaye /~indro dadhīco asthabhiḥ /~cau 6 7, 1, 76 | anajādau ai dr̥śyate /~indro dadhīco asthabhiḥ /~bhadraṃ 7 7, 4, 48 | svatavadbhiḥ /~mādbhir iṣṭvā indro vr̥trahā /~samuṣadbhirajāyathāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 8, 2, 10 | vidyutvān balāhakaḥ /~indro marutvān /~dr̥ṣadvān deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 3, 3 | vacanam /~mahām̐ asi /~mahām̐ indro ya ojasā /~devāṃ acchā dīdyat /~ 10 8, 3, 9 | devām̐ acchā dīdyat mahām̐ indro ya ojasā /~dīrghāt iti kim ? 11 8, 3, 59 | kartr̥ṣu /~hartr̥ṣu /~indro mā vakṣat, sa devān yakṣat