Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hrasvasrayas 1 hrasvasve 1 hrasvasya 17 hrasvat 11 hrasvatvahetuka 1 hrasvatvam 20 hrasvatvavisiste 1 | Frequency [« »] 11 gunasya 11 guru 11 hrasvas 11 hrasvat 11 iñah 11 indro 11 ini | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hrasvat |
Ps, chap., par.
1 2, 3, 49 | sambuddhi-pradeśāḥ - eṅ-hrasvāt sambuddheḥ (*6,1.69) ity 2 6, 1, 69 | eṅ hrasvāt sambuddheḥ || PS_6,1.69 ||~ _____ 3 6, 1, 151| candraśabde uttarapade hrasvāt paraḥ suḍāgamo bhavati mantravisaye /~ 4 6, 1, 151| mantravisaye /~suścandraḥ yuṣmān /~hrasvāt iti kim ? sūryācandramasāviva /~ 5 6, 1, 177| 174) ity ayam antodāttaḥ /~hrasvāt ity eva, kumārīṇām /~antodāttāt 6 7, 1, 56 | sūtagrāmaṇīnām iti, tadā hrasvāt ity eva siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 8, 2, 27 | akr̥thāḥ /~ahr̥ta /~ahr̥thāḥ /~hrasvāt iti kim ? acyoṣṭa /~aploṣṭa /~ 8 8, 3, 32 | START JKv_8,3.32:~ hrasvāt paraḥ yo ṅam tadantāt padāt 9 8, 3, 32 | ṅamaḥ iti kim ? tvamāsse /~hrasvāt iti kim ? prāṅāste /~bhavānāste /~ 10 8, 3, 99 | hrasvāt tādau taddhite || PS_8,3. 11 8, 3, 99 | tyap - āviṣṭyo vardhate /~hrasvāt iti kim ? gīstarā /~dhūstarā /~