Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hrasvanumau 1 hrasvartham 1 hrasvarthe 1 hrasvas 11 hrasvasañjña 1 hrasvasasanam 1 hrasvasrayas 1 | Frequency [« »] 11 gramanih 11 gunasya 11 guru 11 hrasvas 11 hrasvat 11 iñah 11 indro | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hrasvas |
Ps, chap., par.
1 1, 4, 6 | ṅiti hrasvaś ca || PS_1,4.6 ||~ _____ 2 1, 4, 6 | vidhīyate /~ṅiti parato hrasvaś ca yvoḥ sambandhī yaḥ stryākhyaḥ, 3 3, 2, 178| 250]~ dr̥̄ bhye ity asya hrasvaś ca dve ca /~dadr̥t /~dhyāyateḥ 4 6, 1, 125| iko 'savarṇe śākalyasya hrasvaś ca (*6,1.127) ity etan mā 5 6, 1, 127| iko 'savarṇe śākalyasya hrasvaś ca || PS_6,1.127 ||~ _____ 6 6, 1, 127| matena prakr̥tyā bhavanti, hrasvaś ca tasya ikaḥ sthāne bhavati /~ 7 6, 1, 128| JKv_6,1.128:~ śākalyasya hrasvaś ca ity etad anuvartate /~ 8 6, 1, 128| akaḥ prakr̥tyā bhavanti hrasvaś ca tasyakaḥ sthāne bhavati /~ 9 6, 2, 9 | dr̥ṣatśabdaḥ dr̥ṇāteḥ ṣuk hrasvaś ca iti adipratyayānto 'ntodāttaḥ /~ 10 6, 2, 48 | dātralūnā /~āṅi śrihanibhyāṃ hrasvaś ca iti ahirantodātto vyutpāditaḥ /~ 11 7, 3, 114| ṅitaḥ pratyaysya syāṭ āgamo hrasvaś ca bhavati /~sarvasyai /~