Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hrasvanumau 1
hrasvartham 1
hrasvarthe 1
hrasvas 11
hrasvasañjña 1
hrasvasasanam 1
hrasvasrayas 1
Frequency    [«  »]
11 gramanih
11 gunasya
11 guru
11 hrasvas
11 hrasvat
11 iñah
11 indro
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hrasvas

   Ps, chap., par.
1 1, 4, 6 | ṅiti hrasvaś ca || PS_1,4.6 ||~ _____ 2 1, 4, 6 | vidhīyate /~ṅiti parato hrasvaś ca yvoḥ sambandhī yaḥ stryākhyaḥ, 3 3, 2, 178| 250]~ dr̥̄ bhye ity asya hrasvaś ca dve ca /~dadr̥t /~dhyāyateḥ 4 6, 1, 125| iko 'savarṇe śākalyasya hrasvaś ca (*6,1.127) ity etan 5 6, 1, 127| iko 'savarṇe śākalyasya hrasvaś ca || PS_6,1.127 ||~ _____ 6 6, 1, 127| matena prakr̥tyā bhavanti, hrasvaś ca tasya ikaḥ sthāne bhavati /~ 7 6, 1, 128| JKv_6,1.128:~ śākalyasya hrasvaś ca ity etad anuvartate /~ 8 6, 1, 128| akaḥ prakr̥tyā bhavanti hrasvaś ca tasyakaḥ sthāne bhavati /~ 9 6, 2, 9 | dr̥ṣatśabdaḥ dr̥ṇāteḥ ṣuk hrasvaś ca iti adipratyayānto 'ntodāttaḥ /~ 10 6, 2, 48 | dātralūnā /~āṅi śrihanibhyāṃ hrasvaś ca iti ahirantodātto vyutpāditaḥ /~ 11 7, 3, 114| ṅitaḥ pratyaysya syāṭ āgamo hrasvaś ca bhavati /~sarvasyai /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL