Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gunasabdo 1 gunasaktir 1 gunasthamudantamutam 1 gunasya 11 gunat 2 gunatah 2 gunatas 1 | Frequency [« »] 11 gatir 11 ghrrtam 11 gramanih 11 gunasya 11 guru 11 hrasvas 11 hrasvat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gunasya |
Ps, chap., par.
1 1, 1, 5 | parimārjantu /~laghu-upadha-guṇasya apy-atra pratiṣedhaḥ /~acinavam, 2 1, 1, 6 | saṃbhavati iti laghu-upadha-guṇasya-atra pratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 2, 9 | 6,4.16) iti dīrghatvaṃ guṇasya bādhakaṃ bhaviṣyati ? yatha- 4 3, 4, 93 | bahiraṅga-lakṣaṇatvād guṇasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 5, 2, 47 | saṅkhyāyā guṇasya nimāne mayaṭ || PS_5,2.47 ||~ _____ 6 5, 2, 47 | yat tat prathamāsamarthaṃ guṇasya cen nimāne vartate /~guṇo 7 5, 2, 47 | bhavati dvimayamudaśvit iti /~guṇasya iti caikatvaṃ vivakṣitaṃ, 8 5, 2, 47 | udaśvitaḥ /~caturmayāḥ /~guṇasya iti kim ? dvau vrīhiyavau 9 5, 3, 47 | kasmān na bhavati ? yasya guṇasya sadbhāvād dravye śabdaniveśaḥ, 10 5, 3, 91 | pratyayo bhavati /~yasya guṇasya hi bhāvād dravye śabdaniveśaḥ 11 6, 4, 126| vavamuḥ /~vavamitha /~guṇasya - viśaśaratuḥ /~viśaśaruḥ /~