Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gramani 5 gramanibhyam 1 gramanidrrstih 1 gramanih 11 gramanina 1 gramaninam 1 gramanine 1 | Frequency [« »] 11 etvam 11 gatir 11 ghrrtam 11 gramanih 11 gunasya 11 guru 11 hrasvas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gramanih |
Ps, chap., par.
1 1, 2, 47| kulam /~napuṃsake iti kim ? grāmaṇīḥ /~senānīḥ /~prātipadikasya 2 1, 4, 3 | duhitre /~stryākhyau iti kim ? grāmaṇīḥ /~senānīḥ /~khalapūḥ /~ākhyā- 3 3, 2, 61| nī - senānīḥ /~praṇīḥ /~grāmaṇīḥ /~agraṇīḥ /~katham atra 4 3, 2, 61| katham atra ṇatvam ? sa eṣāṃ grāmaṇīḥ (*5,2.78) iti nipātanāt, 5 5, 2, 78| sa eṣāṃ grāmaṇīḥ || PS_5,2.78 ||~ _____START 6 5, 2, 78| grāmaṇīś cet sa bhavati /~grāmaṇīḥ pradhānaḥ, mukhyaḥ ity arthaḥ /~ 7 5, 2, 78| ity arthaḥ /~devadattaḥ grāmaṇīḥ eṣām devadattakāḥ /~brahmadattakāḥ /~ 8 5, 2, 78| devadattakāḥ /~brahmadattakāḥ /~grāmaṇīḥ iti kim ? devadattaḥ śatrur 9 6, 1, 68| halṅyābbhyaḥ iti kim ? grāmaṇīḥ /~senanīḥ /~dīrghāt iti 10 6, 1, 71| hrasvasya iti kim ? ālūya /~grāmaṇīḥ /~piti iti kim ? kr̥tam /~ 11 7, 1, 74| na bhavataḥ ity arthaḥ /~grāmaṇīḥ brāhmaṇaḥ /~grāmaṇi brāhmaṇakulam /~