Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gramani 5
gramanibhyam 1
gramanidrrstih 1
gramanih 11
gramanina 1
gramaninam 1
gramanine 1
Frequency    [«  »]
11 etvam
11 gatir
11 ghrrtam
11 gramanih
11 gunasya
11 guru
11 hrasvas
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gramanih

   Ps, chap., par.
1 1, 2, 47| kulam /~napuṃsake iti kim ? grāmaṇīḥ /~senānīḥ /~prātipadikasya 2 1, 4, 3 | duhitre /~stryākhyau iti kim ? grāmaṇīḥ /~senānīḥ /~khalapūḥ /~ākhyā- 3 3, 2, 61| - senānīḥ /~praṇīḥ /~grāmaṇīḥ /~agraṇīḥ /~katham atra 4 3, 2, 61| katham atra ṇatvam ? sa eṣāṃ grāmaṇīḥ (*5,2.78) iti nipātanāt, 5 5, 2, 78| sa eṣāṃ grāmaṇīḥ || PS_5,2.78 ||~ _____START 6 5, 2, 78| grāmaṇīś cet sa bhavati /~grāmaṇīḥ pradhānaḥ, mukhyaḥ ity arthaḥ /~ 7 5, 2, 78| ity arthaḥ /~devadattaḥ grāmaṇīḥ eṣām devadattakāḥ /~brahmadattakāḥ /~ 8 5, 2, 78| devadattakāḥ /~brahmadattakāḥ /~grāmaṇīḥ iti kim ? devadattaḥ śatrur 9 6, 1, 68| halṅyābbhyaḥ iti kim ? grāmaṇīḥ /~senanīḥ /~dīrghāt iti 10 6, 1, 71| hrasvasya iti kim ? ālūya /~grāmaṇīḥ /~piti iti kim ? kr̥tam /~ 11 7, 1, 74| na bhavataḥ ity arthaḥ /~grāmaṇīḥ brāhmaṇaḥ /~grāmaṇi brāhmaṇakulam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL