Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ghrrtah 1 ghrrtairgavyutimuksatam 1 ghrrtakam 1 ghrrtam 11 ghrrtanidhayam 1 ghrrtapadi 1 ghrrtapalalam 1 | Frequency [« »] 11 eci 11 etvam 11 gatir 11 ghrrtam 11 gramanih 11 gunasya 11 guru | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ghrrtam |
Ps, chap., par.
1 3, 1, 109| sañjñāyām upasaṅkhyānam /~ājyaṃ ghr̥tam /~katham upeyam ? eḥ etad 2 3, 2, 53 | śleṣmaghnaṃ madhu /~pittaghnaṃ ghr̥tam /~amanuṣyakartr̥ke iti kim ? 3 3, 2, 58 | upapade kartr̥pacayo labhyate ghr̥taṃ spr̥śati ghr̥taspr̥k /~mantreṇa 4 3, 4, 45 | ghr̥tanidhāyaṃ nihitaḥ /~ghr̥tam iva nihitaḥ ity arthaḥ /~ 5 5, 4, 136| bhojanam /~alpam asmin bhojane ghr̥tam ghr̥tagandhi /~kṣīragandhi /~ 6 6, 1, 24 | samprasāraṇaṃ bhavati /~śinaṃ ghr̥tam /~śīnā vasā /~śīnam medaḥ /~ 7 6, 1, 26 | vikalpo bhavati /~abhiśīnaṃ ghr̥tam, abhiśyānaṃ ghr̥tam /~avaśīnaṃ 8 6, 1, 26 | abhiśīnaṃ ghr̥tam, abhiśyānaṃ ghr̥tam /~avaśīnaṃ medaḥ, avaśyānaṃ 9 7, 3, 39 | parataḥ snehavipātane 'rthe /~ghr̥taṃ vilīnayati, ghr̥taṃ vilāyayati /~ 10 7, 3, 39 | rthe /~ghr̥taṃ vilīnayati, ghr̥taṃ vilāyayati /~vilālayati, 11 8, 2, 47 | nakāraḥ ādeśo bhavati /~śīnaṃ ghr̥tam /~śīnaṃ medaḥ /~śīnā vasā /~