Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gatinighato 1 gatiprajanakantyasanakhadanesu 1 gatiprapanayoh 1 gatir 11 gatiranantarah 3 gatiranudatto 1 gatiresanayoh 1 | Frequency [« »] 11 ecah 11 eci 11 etvam 11 gatir 11 ghrrtam 11 gramanih 11 gunasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gatir |
Ps, chap., par.
1 1, 4, 60 | praṇītam /~abhiṣiktam /~gatir anantaraḥ (*6,2.49) iti 2 1, 4, 60 | punarutsyūtaṃ vāso deyam /~gatir gatau (*8,1.70) iti nighāto 3 1, 4, 60 | nighāto bhavati /~cano hitaḥ /~gatir anantaraḥ (*6,2.49) iti 4 3, 4, 57 | iṣūn gataḥ /~ [#305]~ na gatir vyavadhīyate /~kāleṣu iti 5 6, 2, 50 | tuśabdavarjite niti kr̥ti parato gatir anantaraḥ prakr̥tisvaro 6 6, 2, 110| pūrvapadaprakr̥tisvaratvena gatir anantaraḥ (*6,2.49) ity 7 6, 2, 145| siṃhavinarditam /~suśabdāt gatir anantaraḥ (*6,2.49) iti 8 6, 2, 146| bhavateḥ karmaṇi ktaḥ /~gatir anantaraḥ (*6,2.49) ity 9 7, 1, 37 | prasaṅga eva na asti, nañ na gatir na kārakam iti /~pradhāya, 10 8, 1, 68 | vidhānam /~sagatigrahaṇāc ca gatir api nihanyate /~gatigrahaṇe 11 8, 1, 70 | gatir gatau || PS_8,1.70 ||~ _____