Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gatinighato 1
gatiprajanakantyasanakhadanesu 1
gatiprapanayoh 1
gatir 11
gatiranantarah 3
gatiranudatto 1
gatiresanayoh 1
Frequency    [«  »]
11 ecah
11 eci
11 etvam
11 gatir
11 ghrrtam
11 gramanih
11 gunasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gatir

   Ps, chap., par.
1 1, 4, 60 | praṇītam /~abhiṣiktam /~gatir anantaraḥ (*6,2.49) iti 2 1, 4, 60 | punarutsyūtaṃ vāso deyam /~gatir gatau (*8,1.70) iti nighāto 3 1, 4, 60 | nighāto bhavati /~cano hitaḥ /~gatir anantaraḥ (*6,2.49) iti 4 3, 4, 57 | iṣūn gataḥ /~ [#305]~ na gatir vyavadhīyate /~kāleṣu iti 5 6, 2, 50 | tuśabdavarjite niti kr̥ti parato gatir anantaraḥ prakr̥tisvaro 6 6, 2, 110| pūrvapadaprakr̥tisvaratvena gatir anantaraḥ (*6,2.49) ity 7 6, 2, 145| siṃhavinarditam /~suśabdāt gatir anantaraḥ (*6,2.49) iti 8 6, 2, 146| bhavateḥ karmaṇi ktaḥ /~gatir anantaraḥ (*6,2.49) ity 9 7, 1, 37 | prasaṅga eva na asti, nañ na gatir na kārakam iti /~pradhāya, 10 8, 1, 68 | vidhānam /~sagatigrahaṇāc ca gatir api nihanyate /~gatigrahaṇe 11 8, 1, 70 | gatir gatau || PS_8,1.70 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL