Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etvabhyasalopas 1
etvabhyasalopayoh 1
etvabhyasalopayos 1
etvam 11
etvasabhavayoh 1
etvasya 1
etvatukoh 1
Frequency    [«  »]
11 dvyac
11 ecah
11 eci
11 etvam
11 gatir
11 ghrrtam
11 gramanih
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

etvam

   Ps, chap., par.
1 3, 4, 117| lopaḥ, ārdhadhātukatvāt etvam /~vyatyayo bahulam (*3,1. 2 6, 1, 203| ity atra gāyater nipātanād etvam /~nayaḥ /~tayaḥ /~ayaḥ /~ 3 6, 4, 46 | prayojanam /~āllopa ītvam etvam ca ciṇvadbhavaś ca sīyuṭi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 4, 120| api prakr̥tijaścarādīnām etvaṃ na syāt /~kṅiti ity eva, 5 6, 4, 126| okārasya ca ayam akāraḥ iti etvaṃ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 7, 1, 9 | khaṭvābhiḥ /~mālābhiḥ /~etvam bhisi paratvāc ced ata ais 7 7, 1, 30 | bahuvacane jhalyet (*7,3.103) iti etvaṃ prāpnoti, tat aṅgavr̥tte 8 7, 1, 33 | prāpnoti ? tatsāmarthyam etvaṃ prati bhaviṣyati iti akārakaraṇametvanivr̥ttyartham 9 7, 2, 107| prakr̥taṃ hi tat //~āpa etvaṃ bhavet tasmin na jhalītyanuvartanāt /~ 10 7, 3, 106| parataḥ ābantasya aṅgasya etvaṃ bhavati /~he khaṭve /~he 11 8, 2, 3 | abhyāsajaśtvasyāsiddhatvāt anādeśādeḥ iti etvaṃ prāpnoti /~chideḥ vicicchitsati,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL