Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ebhyo 3 ec 2 eca 3 ecah 11 ecasca 2 eci 11 eco 5 | Frequency [« »] 11 dure 11 dvitiye 11 dvyac 11 ecah 11 eci 11 etvam 11 gatir | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ecah |
Ps, chap., par.
1 1, 1, 45| nau-atinu /~go-upa gu /~ecaḥ iti kim ? atikhaṭvaḥ /~atimālaḥ /~ 2 6, 1, 45| niśātum /~niśātavyam /~ecaḥ iti kim ? kartā /~hartā /~ 3 6, 1, 47| calane ity etayor dhātvoḥ ecaḥ sthāne ghañi parataḥ ākārādeśo 4 6, 1, 48| jaye ity eteṣāṃ dhātūnāṃ ecaḥ sthāne ṇau parataḥ ākārādeśo 5 6, 1, 49| apāralaukike 'rthe vartamānasya ecaḥ sthāne ṇau parataḥ ākārādeśo 6 6, 1, 52| khida dainye ity asya dhātoḥ ecaḥ sthāne chandasi viṣaye vibhāṣā 7 6, 1, 53| apapūrasya ṇamuli parataḥ ecaḥ sthāne vibhāṣā ākāraḥ ādeśo 8 6, 1, 54| etayoḥ dhātvoḥ ṇau parataḥ ecaḥ sthāne vibhāṣa ākārādeśo 9 6, 1, 78| START JKv_6,1.78:~ ecaḥ sthāne aci parataḥ ay av 10 6, 1, 79| START JKv_6,1.79:~ yo 'yam ecaḥ syāne vantādeśaḥ okārasya 11 6, 1, 80| START JKv_6,1.80:~ ecaḥ iti vartate, vānto yi pratyaye