Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvums 2 dvun 3 dvy 13 dvyac 11 dvyaca 2 dvyacah 21 dvyacas 6 | Frequency [« »] 11 dirghasya 11 dure 11 dvitiye 11 dvyac 11 ecah 11 eci 11 etvam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvyac |
Ps, chap., par.
1 5, 4, 57 | anukaraṇam avyaktānukaraṇam /~dvyac avarārdhaṃ yasya tad dvyajavarārdham /~ 2 6, 1, 205| JKv_6,1.205:~ niṣṭhāntaṃ dvyac sañjñāyāṃ viṣaye ādyudāttaṃ 3 6, 1, 205| iti kim ? devaḥ /~bhīmaḥ /~dvyac iti kim ? cintitaḥ /~rakṣitaḥ /~ 4 6, 2, 90 | arme ca avarṇam dvyac tryac || PS_6,2.90 ||~ _____ 5 6, 2, 90 | 90:~ armaśabde uttarapade dvyac tryac pūrvapadam avarṇāntam 6 6, 2, 90 | iti kim ? vr̥hadarmam /~dvyac tryac iti kim ? kapiñjalārmam /~ 7 6, 2, 119| ādy-udāttaṃ dvyac chandasi || PS_6,2.119 ||~ _____ 8 6, 2, 119| 6,2.119:~ yad ādyudāttaṃ dvyac uttarapadaṃ babuvrīhau samāse 9 6, 2, 119| pratyayasvareṇa antodāttaḥ /~dvyac iti kim ? sugurasat /~suhiraṇyaḥ /~ 10 6, 2, 194| JKv_6,2.194:~ upād uttaraṃ dvyac ajinaṃ ca antodāttaṃ bhavati 11 8, 2, 2 | asiddhatvāt arme cāvarṇaṃ dvyac tryac (*6,2.90) iti pūrvapadasya