Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvitiyayai 1 dvitiyayam 12 dvitiyayapi 1 dvitiye 11 dvitiyena 1 dvitiyikah 1 dvitiyo 8 | Frequency [« »] 11 dhite 11 dirghasya 11 dure 11 dvitiye 11 dvyac 11 ecah 11 eci | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvitiye |
Ps, chap., par.
1 1, 2, 44 | yan niyata-vibhaktikaṃ, dvitīye sambandhini bahubhir-vibhaktibhir 2 3, 4, 5 | START JKv_3,4.5:~ dvitīye loḍvidhāne samuccaye sāmānya- 3 5, 1, 16 | karaṇo vivakṣārthaḥ /~evaṃ dvitīye 'pi vākye /~saptamy-arthe 4 5, 2, 81 | kāraṇaṃ rogasya phalaṃ vā /~dvitīye 'hni bhavo dvitīyako jvaraḥ /~ 5 5, 3, 106| tatra prathame samāsaḥ, dvitīye pratyayaḥ /~samāsaś ca ayam 6 5, 4, 22 | liṅgavacanāni /~ [#563]~ dvitīye sūtrārthe - modakāḥ prakr̥tāḥ 7 6, 2, 160| yaudhika /~anaṅgamejaya /~atra dvitīye nañsamāse 'ntodāttatvam /~ 8 6, 2, 160| vadānya /~akasmāt /~atra api dvitīye nañsamāse 'ntodāttatvam /~ 9 6, 3, 80 | dvitīye ca anupākhye || PS_6,3.80 ||~ _____ 10 6, 3, 80 | anupākhyaḥ anumeyaḥ /~tasmin dvitīye 'nupākhye sahasya sa ity 11 6, 4, 93 | śamayantaṃ prayuṅkte iti dvitīye ṇici hrasvavikalpo na syāt /~