Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
durdattam 1
durdharsanah 1
durdinayate 1
dure 11
duren 1
durepaka 1
durepakah 1
Frequency    [«  »]
11 dharmah
11 dhite
11 dirghasya
11 dure
11 dvitiye
11 dvyac
11 ecah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dure

   Ps, chap., par.
1 2, 3, 36 | antika-arthebhyaḥ khalv api - dūre grāmasya /~antike grāmasya /~ 2 3, 2, 171| taturim mitrāvaruṇau taturiḥ /~dūre hy adhvā jaguriḥ /~jagmiryuvā /~ 3 4, 4, 46 | sarvāvayavebhyo lalāṭaṃ dūre dr̥śyate /~tad anena lalāṭa- 4 5, 3, 13 | kuha /~kutracidasya dūre kva brāhmaṇasya cāvakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 5, 3, 37 | āhi ca dūre || PS_5,3.37 ||~ _____START 6 5, 3, 37 | astāterarthe, cakārād āc, dūre ced avadhimānavadher bhavati /~ 7 5, 3, 37 | ramaṇīyam, dakṣiṇā ramaṇīyam /~dūre iti kim ? dakṣiṇato vasati /~ 8 5, 3, 38 | pratyayau bhavataḥ astāterarthe dūre ced avadhimānavadher bhavati /~ 9 5, 3, 38 | ramaṇīyam, uttarāhi ramaṇīyam /~dūre ity eva, uttareṇa prayāti /~ 10 7, 1, 103| mitrāvaruṇau taturiḥ /~dūre hyadhvā jaguriḥ /~oṣṭhyapūrvasya 11 7, 3, 53 | dūrepākaḥ, phalepākaḥ - dūre pacyate svayam eva, phale


IntraText® (V89) Copyright 1996-2007 EuloTech SRL