Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dirghascadirghasca 1
dirghaskthi 1
dirghastugabhavas 1
dirghasya 11
dirghasyaiva 1
dirghat 22
dirghata 1
Frequency    [«  »]
11 devatadvandve
11 dharmah
11 dhite
11 dirghasya
11 dure
11 dvitiye
11 dvyac
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dirghasya

   Ps, chap., par.
1 1, 1, 45 | iti hrasvasya hrasvaḥ, dīrghasya dīrghaḥ /~sthāne iti vartamāne 2 1, 4, 6 | START JKv_1,4.6:~ dīrghasya nadīsañjñā vihitā, hrasvasya 3 6, 1, 75 | tasmin pūrvasya tasya+eva dīrghasya tugāgamo bhavati /~hrīcchati /~ 4 6, 1, 76 | tasmin pūrvasya tasya+eva dīrghasya pūrveṇa nityaṃ prāpto 5 6, 1, 97 | yajanti /~akaḥ savarne dīrghasya apavādaḥ /~pace, yaje ity 6 6, 1, 101| samudāyāntaratamasya lr̥varṇasya dīrghasya abhāvāt r̥kāraḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 4, 12 | sarvasya+upadhālakṣaṇasya dīrghasya niyamena nivr̥ttiḥ kriyate /~ 8 6, 4, 14 | paratvān nityatvāc ca num syat, dīrghasya nimittamatūpadhā vihanyeta /~ 9 7, 2, 80 | bādhitavyam, sa yathaiva dīrghasya bādhakaḥ evam ato lopasya 10 7, 4, 85 | taparakaraṇaṃ tu bhūtapūrvasya api dīrghasya nivr̥ttyartham, bābhamyate /~ 11 7, 4, 88 | laghūpadhaguṇanivr̥ttyartham /~dīrghasya asiddhatvāt iha labhutvaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL