Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dhitah 7 dhitasamsabdanad 1 dhitavan 1 dhite 11 dhiti 2 dhitsati 1 dhitsyam 1 | Frequency [« »] 11 dandah 11 devatadvandve 11 dharmah 11 dhite 11 dirghasya 11 dure 11 dvitiye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dhite |
Ps, chap., par.
1 2, 3, 64| hno bhuṅkte /~dvir ahno 'dhīte /~kr̥tvo 'rtha-grahaṇaṃ 2 3, 4, 3 | adhīmahe /~atha vā, chando 'dhīte, vyākaraṇam adhīte, niruktamadhīte, 3 4, 2, 59| pratyayo bhavati /~chando 'dhīte chāndasaḥ /~vaiyākaraṇaḥ /~ 4 4, 4, 71| pratyayavidhānam /~śmāśāne 'dhīte śmāśānikaḥ /~cātuṣpathikaḥ /~ 5 4, 4, 71| adeśakālāt iti kim ? srughne 'dhīte /~pūrvāhṇe 'dhīte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 4, 71| srughne 'dhīte /~pūrvāhṇe 'dhīte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 2, 84| śrotriyaṃ śchando 'dhīte || PS_5,2.84 ||~ _____START 8 5, 2, 84| śrotriyan iti nipātyate chando 'dhīte ity etasminn arthe /~nakāraḥ 9 5, 2, 84| brāhmaṇaḥ /~śrotriyaṃś chando 'dhīte iti vākyārthe padavacanam, 10 5, 2, 84| pratyayaḥ /~kathaṃ chando 'dhīte chandasaḥ ? bāgrahaṇam anuvartate 11 5, 3, 63| sādhīyaḥ /~ayam asmāt sādhīyo 'dhīte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~