Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dharmadibhyah 1 dharmadugha 1 dharmadyantat 1 dharmah 11 dharmam 10 dharmamnayayoh 3 dharmamnayayor 1 | Frequency [« »] 11 ciram 11 dandah 11 devatadvandve 11 dharmah 11 dhite 11 dirghasya 11 dure | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dharmah |
Ps, chap., par.
1 1, 3, 11 | nāma svara-viśeṣo varṇa-dharmaḥ /~tena cihṇena adhikāro 2 2, 1, 55 | upamāna-upameyayoḥ sādhāraṇe dharmaḥ sāmānyaṃ, tadviśiṣṭa-upameya- 3 2, 4, 22 | gamyamāne /~pūrvapadārtha-dharmaḥ bāhulyam /~śalabhādīnāṃ 4 2, 4, 31 | napuṃsakam, naitat sāram iti /~dharmaḥ ity apūrve puṃliṅgaḥ, tatsādhane 5 3, 2, 101| api dr̥śyate /~brāhmaṇajo dharmaḥ /~kṣatriyajaṃ yuddham /~ 6 3, 3, 18 | yastasya siddhatā nāma dharmaḥ tatra ghañ-ādayaḥ pratyayāḥ 7 4, 1, 113| avr̥ddhābhyaḥ iti śabda-dharmaḥ, nadī-mānuṣībhyaḥ iti arthadharmaḥ, 8 4, 2, 46 | sarvasādr̥śyārthaḥ /~kaṭhānāṃ dharmaḥ kāṭhakam /~kālāpakam /~chandogyam /~ 9 4, 3, 133| ātharvaṇikasyāyaṃ ātharvaṇo dharmaḥ āmnāyo vā /~caraṇād dharmāmnāyayoḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 4, 124| kevalāt iti im ? paramaḥ svo dharmaḥ asya paramasvadharmaḥ /~ 11 5, 4, 124| bahuvrīhau prāpnoti, paramaḥ svo dharmaḥ asya iti ? evaṃ tarhi kevalāt