Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dandadih 1 dandagraha 1 dandagram 4 dandah 11 dandahastah 1 dandahatam 1 dandahiti 1 | Frequency [« »] 11 chan 11 chatra 11 ciram 11 dandah 11 devatadvandve 11 dharmah 11 dhite | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dandah |
Ps, chap., par.
1 2, 4, 57 | ādeśo bhavati /~pravayaṇo daṇḍaḥ, prājano daṇḍaḥ /~pravayaṇamānaya, 2 2, 4, 57 | pravayaṇo daṇḍaḥ, prājano daṇḍaḥ /~pravayaṇamānaya, prājanamānaya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 1, 89 | gauḥ svayam eva /~namate daṇḍaḥ svayam eva /~anṃsta daṇḍaḥ 4 3, 1, 89 | daṇḍaḥ svayam eva /~anṃsta daṇḍaḥ svayam eva /~yak-ciṇoḥ pratiṣedhe 5 3, 3, 10 | kim ? dhāvataste patiṣyati daṇḍaḥ /~atha kimarthaṃ ṇvul vidhīyate 6 3, 3, 118| sañjñāyām iti kim ? praharaṇo daṇḍaḥ /~ghakāraḥ chander ghe ' 7 3, 3, 152| samarthayoḥ iti kim? uta daṇḍaḥ patiṣyati ? api dvāraṃ dhāsyati /~ 8 4, 2, 57 | itikaraṇas tataś ced vivakṣā /~daṇḍaḥ praharaṇam asyāṃ krīḍāyāṃ 9 5, 1, 110| vaiśākho manthaḥ /~āṣāḍho daṇḍaḥ /~cūḍādibhya upasaṅkhyānam /~ 10 5, 4, 2 | START JKv_5,4.2:~ damanaṃ daṇḍaḥ /~dānaṃ vyavasargaḥ /~daṇḍavyavasargayoḥ 11 6, 1, 154| anyatra api bhavati, maskaro daṇḍaḥ iti /~parivrājake api māṅi