Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ciragamanadina 1 cirakala 1 cirakrrcchrayor 1 ciram 11 ciramuttarapadam 1 cirantanah 1 cirantanam 1 | Frequency [« »] 11 caurasya 11 chan 11 chatra 11 ciram 11 dandah 11 devatadvandve 11 dharmah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ciram |
Ps, chap., par.
1 1, 1, 37 | śvas, divā, rātrau, sāyam, ciram, manāk, īṣat, joṣam, tūṣṇīm, 2 2, 3, 73 | āyuṣyaṃ devadattasya bhūyāt /~ciraṃ jīvitaṃ devadattāya devadattasya 3 3, 3, 17 | kālāntarasthāyī padārtha ucyate /~sa ciraṃ tiṣṭhan kālantaraṃ sarati 4 3, 3, 173| loṭau pratyayau bhavataḥ /~ciraṃ jīvyād bhavān /~ciraṃ jīvatu 5 3, 3, 173| ciraṃ jīvyād bhavān /~ciraṃ jīvatu bhavān /~āśiṣi iti 6 3, 3, 173| bhavān /~āśiṣi iti kim ? ciraṃ jīvati devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 3, 23 | sāyaṃ-ciraṃ-prāhṇe-prage 'vyayebhyaṣ 8 4, 3, 23 | kālāt ity eva /~sāyaṃ ciraṃ prāhṇe prage ity etebhyaḥ 9 6, 2, 127| cīram upamānam || PS_6,2.127 ||~ _____ 10 6, 2, 127| ādyudāttaṃ bhavati /~vastraṃ cīram iva vastracīram /~paṭacīram /~ 11 6, 2, 135| darbhakāṇḍam /~śarakāṇḍam /~cīram upamānam (*6,2.127) ity