Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ciragamanadina 1
cirakala 1
cirakrrcchrayor 1
ciram 11
ciramuttarapadam 1
cirantanah 1
cirantanam 1
Frequency    [«  »]
11 caurasya
11 chan
11 chatra
11 ciram
11 dandah
11 devatadvandve
11 dharmah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ciram

   Ps, chap., par.
1 1, 1, 37 | śvas, divā, rātrau, sāyam, ciram, manāk, īṣat, joṣam, tūṣṇīm, 2 2, 3, 73 | āyuṣyaṃ devadattasya bhūyāt /~ciraṃ jīvitaṃ devadattāya devadattasya 3 3, 3, 17 | kālāntarasthāyī padārtha ucyate /~sa ciraṃ tiṣṭhan kālantaraṃ sarati 4 3, 3, 173| loṭau pratyayau bhavataḥ /~ciraṃ jīvyād bhavān /~ciraṃ jīvatu 5 3, 3, 173| ciraṃ jīvyād bhavān /~ciraṃ jīvatu bhavān /~āśiṣi iti 6 3, 3, 173| bhavān /~āśiṣi iti kim ? ciraṃ jīvati devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 3, 23 | sāyaṃ-ciraṃ-prāhṇe-prage 'vyayebhyaṣ 8 4, 3, 23 | kālāt ity eva /~sāyaṃ ciraṃ prāhṇe prage ity etebhyaḥ 9 6, 2, 127| cīram upamānam || PS_6,2.127 ||~ _____ 10 6, 2, 127| ādyudāttaṃ bhavati /~vastraṃ cīram iva vastracīram /~paṭacīram /~ 11 6, 2, 135| darbhakāṇḍam /~śarakāṇḍam /~cīram upamānam (*6,2.127) ity


IntraText® (V89) Copyright 1996-2007 EuloTech SRL