Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
chatabhisajo 1
chate 1
chatoh 1
chatra 11
chatrabhyam 2
chatracchanto 1
chatradharah 1
Frequency    [«  »]
11 catur
11 caurasya
11 chan
11 chatra
11 ciram
11 dandah
11 devatadvandve
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

chatra

   Ps, chap., par.
1 1, 1, 45 | rauḍhiḥ ghr̥tarauḍhiḥ /~tasya chātrā ghr̥tarauḍhīyāḥ /~odana- 2 1, 1, 45 | pāṇiniḥ odana-pāṇiniḥ /~tasya chātrā odana-pāṇinīyāḥ /~vr̥ddhāmbhīyāḥ /~ 3 1, 3, 35 | arthaḥ /~odanasya pūrṇāś chātrā vikurvate /~niṣphalaṃ ceṣṭante 4 2, 4, 31 | niṣka /~kṣema /~śūka /~chatra /~pavitra /~yauvana /~pānaka /~ 5 4, 4, 62 | START JKv_4,4.62:~ chatra ity evam ādibhyaḥ prātipadikebhyo 6 4, 4, 62 | āsthā saṃsthā avasthā iti /~chatra /~bubhukṣā /~śikṣā /~puroha /~ 7 5, 1, 133| priyarūpa /~chāndasa /~chātra /~medhāvin /~abhirūpa /~ 8 6, 2, 37 | mudgalaḥ kaṇvādiḥ, tadapatyasya chātrā maudgalāḥ /~kuntisurāṣṭrāḥ /~ 9 6, 2, 37 | mudasya apatyaṃ maudiḥ /~tasya chātrā maudāḥ /~tathā paippalādāḥ /~ 10 8, 1, 26 | chātrāstvāṃ paśyanti /~grām chātrā paśyanti, grāme chātrā 11 8, 1, 26 | chātrā paśyanti, grāme chātrā māṃ pśyanti /~supūrvāyāḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL