Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
chamit 1
chamiti 1
chamivad 1
chan 11
chanantat 1
chanapi 1
chanda 1
Frequency    [«  »]
11 carma
11 catur
11 caurasya
11 chan
11 chatra
11 ciram
11 dandah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

chan

   Ps, chap., par.
1 1, 3, 10 | śalātura-varmatī-kūcavārāḍ ḍhak-chaṇ-ḍhañ-yakḥ (*4,3.94) /~prathamāt 2 4, 1, 132| pitr̥ṣvasuś chaṇ || PS_4,1.132 ||~ _____ 3 4, 1, 132| pitr̥ṣvasr̥-śabdāt apatye chaṇ pratyayo bhavati /~paitr̥ṣvastrīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 2, 79 | vuñ-chaṇ-ka-ṭhaj-ila-sa-ini-ra-ḍha 5 4, 2, 80 | arīhaṇādiḥ /~kr̥śāśvādibhyaḥ chaṇ pratyayo bhavati /~kārśāśvīyaḥ /~ 6 4, 2, 138| devakīyam /~veṇukādibhyaś chaṇ vaktavyaḥ /~ākr̥tigaṇo ' 7 4, 2, 138| devasya ca /~veṇukādibhyaś chaṇ /~gahādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 3, 94 | śalātura-varmatī-kūcavārāḍ ṭhak-chaṇ-ḍhañ-yakaḥ || PS_4,3.94 ||~ _____ 9 4, 3, 94 | yathāsaṅkhyaṃ catvāra eva ḍhak chaṇ ḍhañ yak ity ete pratyayā 10 4, 3, 102| varatantu-khaṇḍika-ukhāc chaṇ || PS_4,3.102 ||~ _____ 11 4, 3, 102| tittiryādibhyaḥ śabdebhyaḥ chaṇ pratyayo bhavati tena proktam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL