Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] chamit 1 chamiti 1 chamivad 1 chan 11 chanantat 1 chanapi 1 chanda 1 | Frequency [« »] 11 carma 11 catur 11 caurasya 11 chan 11 chatra 11 ciram 11 dandah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances chan |
Ps, chap., par.
1 1, 3, 10 | śalātura-varmatī-kūcavārāḍ ḍhak-chaṇ-ḍhañ-yakḥ (*4,3.94) /~prathamāt 2 4, 1, 132| pitr̥ṣvasuś chaṇ || PS_4,1.132 ||~ _____ 3 4, 1, 132| pitr̥ṣvasr̥-śabdāt apatye chaṇ pratyayo bhavati /~paitr̥ṣvastrīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 2, 79 | vuñ-chaṇ-ka-ṭhaj-ila-sa-ini-ra-ḍha 5 4, 2, 80 | arīhaṇādiḥ /~kr̥śāśvādibhyaḥ chaṇ pratyayo bhavati /~kārśāśvīyaḥ /~ 6 4, 2, 138| devakīyam /~veṇukādibhyaś chaṇ vaktavyaḥ /~ākr̥tigaṇo ' 7 4, 2, 138| devasya ca /~veṇukādibhyaś chaṇ /~gahādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 3, 94 | śalātura-varmatī-kūcavārāḍ ṭhak-chaṇ-ḍhañ-yakaḥ || PS_4,3.94 ||~ _____ 9 4, 3, 94 | yathāsaṅkhyaṃ catvāra eva ḍhak chaṇ ḍhañ yak ity ete pratyayā 10 4, 3, 102| varatantu-khaṇḍika-ukhāc chaṇ || PS_4,3.102 ||~ _____ 11 4, 3, 102| tittiryādibhyaḥ śabdebhyaḥ chaṇ pratyayo bhavati tena proktam