Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] caurah 1 cauram 10 cauran 2 caurasya 11 caurasyakulam 1 caurasyamayatyamayah 1 caure 3 | Frequency [« »] 11 bruvah 11 carma 11 catur 11 caurasya 11 chan 11 chatra 11 ciram | Jayaditya & Vamana Kasikavrtti IntraText - Concordances caurasya |
Ps, chap., par.
1 2, 3, 54 | ṣaṣṭhī vibhaktir bhavati /~caurasya rujati rogaḥ /~caurasyāmayatyāmayaḥ /~ 2 2, 3, 56 | jasu mokṣaṇe ity asya /~caurasya+ujjāsayati /~vr̥ṣalasya+ 3 2, 3, 56 | sagghātavigr̥hītaviparyastasya grahaṇam /~caurasya niprahati /~caurasya nihanti /~ 4 2, 3, 56 | grahaṇam /~caurasya niprahati /~caurasya nihanti /~caurasya prahanti /~ 5 2, 3, 56 | niprahati /~caurasya nihanti /~caurasya prahanti /~caurasya praṇihanti /~ 6 2, 3, 56 | nihanti /~caurasya prahanti /~caurasya praṇihanti /~caurasya+unnāṭayati /~ 7 2, 3, 56 | caurasya praṇihanti /~caurasya+unnāṭayati /~vr̥ṣalasya+ 8 2, 3, 56 | vr̥ṣalasya+unnāṭayati /~caurasya+utkrāthāyati /~vr̥ṣalasya 9 2, 3, 56 | 92) iti hrasvatvaṃ syāt /~caurasya pitaṣṭi /~vr̥ṣalasya pinaṣṭi /~ 10 2, 3, 69 | śaturvāvcanam /~cauraṃ dviṣan, caurasya dviṣan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 3, 2, 128| dviṣaḥ śaturvā vacanam /~caurasya dviṣan, cauraṃ dviṣan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~