Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
catuhstana 1
catuhstanam 1
catukarah 2
catur 11
catura 1
caturadasyamadhite 1
caturadin 1
Frequency    [«  »]
11 brahma
11 bruvah
11 carma
11 catur
11 caurasya
11 chan
11 chatra
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

catur

   Ps, chap., par.
1 2, 3, 64 | bhuktam /~gamyate hi dvis traś catur veti, na tv aprayujyamāne 2 5, 2, 51 | vipariṇamyate /~ṣaṭ kati katipaya catur ity eṣāṃ ḍaṭi puratasthugāgamo 3 5, 4, 18 | START JKv_5,4.18:~ dvi tri catur ity etebhyaḥ saṅkhyāśabdebhyaḥ 4 6, 1, 179| ṣaṭsañjjākebhyaḥ, tri catur ity etābhyāṃ ca parā halādir 5 6, 1, 179| tirbhyaḥ /~trayāṇām /~catur - caturbhyaḥ /~caturṇām /~ 6 7, 1, 98 | catur-anaḍuhor āmudāttaḥ || PS_ 7 7, 1, 98 | START JKv_7,1.98:~ catur anaḍuḥ iy etayoḥ sarvanāmasthāne 8 7, 2, 99 | START JKv_7,2.99:~ tri catur ity etayoḥ striyāṃ vartamānayoḥ 9 8, 3, 41 | āviṣkr̥tam /~āviṣpītam /~catur - catuṣkr̥tam /~catuṣkapālam /~ 10 8, 3, 43 | dvis-triś-catur iti kr̥tvo 'rthe || PS_8, 11 8, 3, 43 | sambadhyate /~dvis tris catur ity eteṣāṃ kr̥tvo 'rthe


IntraText® (V89) Copyright 1996-2007 EuloTech SRL