Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] caritrena 5 carkaritantam 1 carkarti 2 carma 11 carmah 1 carmam 1 carman 7 | Frequency [« »] 11 bhrrsam 11 brahma 11 bruvah 11 carma 11 catur 11 caurasya 11 chan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances carma |
Ps, chap., par.
1 1, 1, 10| vaipāśo matsyaḥ, ānaḍuhaṃ carma iti yasya-iti ca (*6,4.148) 2 2, 1, 2 | iti kim ? kūpe siñcan /~carma naman /~ṣatvaṇatve prati 3 3, 3, 2 | vartma /~caritaṃ tad iti carma /~bhasitaṃ tad iti bhasma /~ 4 3, 4, 31| carma-udarayoḥ pūreḥ || PS_3,4. 5 3, 4, 75| vr̥ttam iti vartma /~caritaṃ carma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 1, 2 | eva+iṣyate, sanaṅgavyaṃ carma, caravyāstaṇḍulāḥ, saktavyā 7 5, 1, 14| eva+iṣyate /~aupānahyaṃ carma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 5, 1, 15| chasya apavādaḥ /~vārdhraṃ carma /~vāratraṃ carma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 1, 15| vārdhraṃ carma /~vāratraṃ carma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 4, 14| grasate iti piṇḍagraḥ /~carma vaste iti carmavaḥ /~anarthako ' 11 8, 2, 8 | vaktavyam /~he carman, he carma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#