Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bruthah 1 bruva 8 bruvacchabdasya 1 bruvah 11 bruvam 6 bruvana 1 bruvanti 1 | Frequency [« »] 11 bhrata 11 bhrrsam 11 brahma 11 bruvah 11 carma 11 catur 11 caurasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bruvah |
Ps, chap., par.
1 1, 1, 45| bhavitum /~bhavitavyam /~bruvaḥ prasaṅge vacirbhavati /~ 2 1, 2, 59| bravīmi , vayaṃ vrūmaḥ /~āvāṃ brūvaḥ, vayaṃ vrūmaḥ /~saviśeṣaṇasya 3 3, 4, 84| bruvaḥ pañcānām ādita āho bruvaḥ || 4 3, 4, 84| bruvaḥ pañcānām ādita āho bruvaḥ || PS_3,4.84 ||~ _____START 5 3, 4, 84| ity eva, laṭo vā iti ca /~bruvaḥ parasya laṭaḥ parasmaipadānāṃ 6 3, 4, 84| kim ? brūtha /~bravīmi, brūvaḥ, brūmaḥ /~āditaḥ iti kim ? 7 3, 4, 84| kim ? pareṣāṃ mā bhūt /~bruvaḥ iti punar vacanaṃ sthāny- 8 6, 3, 43| brauva iti bravīti iti bruvaḥ pacādyuaci, vacyādeśo guṇaś 9 8, 1, 27| jalpati jalpati gotram /~bruvaḥ - pacati bruvam /~jalpati 10 8, 1, 27| jalpati jalpati bruvam /~bruvaḥ iti bruvaḥ kannipātanād 11 8, 1, 27| jalpati bruvam /~bruvaḥ iti bruvaḥ kannipātanād vacyādeśābhāvaśca /~