Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] brahamasamam 1 brahamavadyam 1 brahamtvam 1 brahma 11 brahmabandhu 3 brahmabandhubharyah 1 brahmabandhuh 2 | Frequency [« »] 11 bhiksa 11 bhrata 11 bhrrsam 11 brahma 11 bruvah 11 carma 11 catur | Jayaditya & Vamana Kasikavrtti IntraText - Concordances brahma |
Ps, chap., par.
1 3, 1, 107| yat tu na anuvartate /~brahma-bhūyaṃ gataḥ brahaṃtvaṃ 2 3, 1, 128| jyeṣṭhāya putrāya pitā brahma brūyāt praṇāyyāntevāsine, 3 3, 1, 128| yatamānāyāntevāsine praṇāyyāya brahma brūyāt iti yujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 2, 87 | brahma-bhrūṇa-vr̥treṣu kvip || 5 3, 2, 87 | hanter eva, na anyasmāt syāt, brahma adhītavān iti /~brahmādiṣu 6 3, 3, 35 | udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvr̥dhan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 4, 104| pratyayavidhānam /~surāṣṭreṣu brahmā surāṣṭrabrahamaḥ /~avantibrahmaḥ /~ 8 5, 4, 105| 105:~ kumahadbhyāṃ paro yo brahmā tadantāt tatpuruṣāṭ ṭac 9 6, 3, 86 | brahmacārī sabrahamacārī /~brahma vedaḥ, tadadhyayanārthaṃ 10 6, 3, 86 | tadadhyayanārthaṃ yad vrataṃ tad api brahma, tac carati iti brahamacārī /~ 11 8, 2, 35 | udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvr̥dhan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~