Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhrrsadibhyo 1
bhrrsadih 1
bhrrsadisvitarani 1
bhrrsam 11
bhrrsamannam 1
bhrrsamannamadat 1
bhrrsamiksate 1
Frequency    [«  »]
11 bhi
11 bhiksa
11 bhrata
11 bhrrsam
11 brahma
11 bruvah
11 carma
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhrrsam

   Ps, chap., par.
1 3, 1, 22 | pāpacyate /~yāyajyate /~bhr̥śaṃ jvalati jājvalyate /~dedīpyate /~ 2 3, 1, 22 | sopasargād utpattir bhūt, bhr̥śaṃ prāṭati /~ekācaḥ iti kim ? 3 3, 1, 22 | prāṭati /~ekācaḥ iti kim ? bhr̥śaṃ jāgarti /~halādeḥ iti kim ? 4 3, 1, 22 | aśāśyate /~prorṇonūyate /~bhr̥śaṃ śobhate, bhr̥śaṃ rocate 5 3, 1, 22 | prorṇonūyate /~bhr̥śaṃ śobhate, bhr̥śaṃ rocate ity atra neṣyate, 6 3, 1, 23 | na tu kriyāsamabhihāre /~bhr̥śaṃ krāmati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 1, 24 | na tu kriyāsamabhihāre /~bhr̥śaṃ lumpati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 5, 2, 11 | atyantaṃ gāmī atyantīnaḥ /~bhr̥śaṃ gantā ity arthaḥ /~anukāmaṃ 9 6, 4, 161| kartavyam /~pr̥thuṃ mr̥duṃ bhr̥śaṃ ca+eva kr̥śaṃ ca dr̥ḍham 10 7, 2, 18 | lakṣyate /~bāḍham iti bhavati bhr̥śaṃ cet /~bāhitam anyat /~bāhr̥ 11 7, 2, 18 | nipātanam /~atiśayaś ca bhr̥śam iha+ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL