Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhrrsadibhyo 1 bhrrsadih 1 bhrrsadisvitarani 1 bhrrsam 11 bhrrsamannam 1 bhrrsamannamadat 1 bhrrsamiksate 1 | Frequency [« »] 11 bhi 11 bhiksa 11 bhrata 11 bhrrsam 11 brahma 11 bruvah 11 carma | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhrrsam |
Ps, chap., par.
1 3, 1, 22 | pāpacyate /~yāyajyate /~bhr̥śaṃ jvalati jājvalyate /~dedīpyate /~ 2 3, 1, 22 | sopasargād utpattir mā bhūt, bhr̥śaṃ prāṭati /~ekācaḥ iti kim ? 3 3, 1, 22 | prāṭati /~ekācaḥ iti kim ? bhr̥śaṃ jāgarti /~halādeḥ iti kim ? 4 3, 1, 22 | aśāśyate /~prorṇonūyate /~bhr̥śaṃ śobhate, bhr̥śaṃ rocate 5 3, 1, 22 | prorṇonūyate /~bhr̥śaṃ śobhate, bhr̥śaṃ rocate ity atra neṣyate, 6 3, 1, 23 | na tu kriyāsamabhihāre /~bhr̥śaṃ krāmati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 1, 24 | na tu kriyāsamabhihāre /~bhr̥śaṃ lumpati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 5, 2, 11 | atyantaṃ gāmī atyantīnaḥ /~bhr̥śaṃ gantā ity arthaḥ /~anukāmaṃ 9 6, 4, 161| kartavyam /~pr̥thuṃ mr̥duṃ bhr̥śaṃ ca+eva kr̥śaṃ ca dr̥ḍham 10 7, 2, 18 | lakṣyate /~bāḍham iti bhavati bhr̥śaṃ cet /~bāhitam anyat /~bāhr̥ 11 7, 2, 18 | nipātanam /~atiśayaś ca bhr̥śam iha+ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~