Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhrastum 2 bhrasyate 1 bhrasyati 1 bhrata 11 bhratac 1 bhratacah 2 bhratarau 2 | Frequency [« »] 11 bharata 11 bhi 11 bhiksa 11 bhrata 11 bhrrsam 11 brahma 11 bruvah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhrata |
Ps, chap., par.
1 1, 2, 68 | bhrātr̥-śabdaḥ śiṣyate /~bhrātā ca svasā ca bhrātarau /~ 2 4, 1, 164| bhratari jyayasi jīvati kanīyān bhrātā yuva-sañjño bhavati pautra- 3 4, 1, 164| pitrādayo vaṃśyā ity ucyate /~bhrātā tu na vaṃśyaḥ /~akāraṇatvāt /~ 4 4, 1, 164| gārgyāyaṇo asya kanīyān bhrātā /~vātsyāyanaḥ /~dākṣāyaṇaḥ /~ 5 4, 2, 36 | pratyayu nipātyete /~pitrur bhrātā pitr̥vyaḥ /~mātur bhrātā 6 4, 2, 36 | bhrātā pitr̥vyaḥ /~mātur bhrātā mātulaḥ /~tābhyāṃ pitari 7 4, 4, 108| samānodare śayitaḥ samānodaryaḥ bhrātā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 4, 109| samānodare śayitaḥ sodaryaḥ bhrātā /~o ca+udāttaḥ iti na anuvartate /~ 9 4, 4, 114| pavādaḥ /~svare viśeṣaḥ /~anu bhrātā sagarbhyaḥ /~anu sahā sayūthyaḥ /~ 10 5, 4, 157| pūjitaḥ ity ucyate /~śobhano bhrātā asya subhrātā /~vanditaḥ 11 7, 1, 94 | hartā /~mātā /~pitā /~bhrātā /~uśanā /~urudaṃsā /~anehā /~