Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhigamanam 1 bhijanah 3 bhijano 1 bhiksa 11 bhiksabhirusitah 1 bhiksabidalah 1 bhiksacarah 1 | Frequency [« »] 11 bahuvriher 11 bharata 11 bhi 11 bhiksa 11 bhrata 11 bhrrsam 11 brahma | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhiksa |
Ps, chap., par.
1 1, 1, 45 | apratyayaḥ iti kim ? san-āśaṃsa-bhikṣa uḥ (*3,2.168), a sāmpratike (* 2 1, 4, 1 | śikṣi, bhikṣi - śikṣā, bhikṣā /~saṃyoga-parasya hrasvasya 3 1, 4, 11 | kuṇḍā /~huṇḍā /~śikṣā bhikṣā /~guru-pradeśāḥ - guroś 4 2, 1, 43 | r̥ṇe iti kim ? māse deyā bhikṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 2, 17 | bhikṣā-senā-ādāyeṣu ca || PS_3, 6 3, 2, 17 | anadhikaraṇa-arthaḥ ārambhaḥ /~bhikṣā senā ādāya ity eteṣu upapadeṣu 7 3, 2, 155| jalpa-bhikṣa-kuṭṭa-luṇṭa-vr̥ṅaḥ ṣākan || 8 3, 2, 168| san-āśaṃsa-bhikṣa uḥ || PS_3,2.168 ||~ _____ 9 4, 2, 38 | bhikṣā-ādibhyo 'ṇ || PS_4,2.38 ||~ _____ 10 4, 2, 38 | START JKv_4,2.38:~ bhikṣā ity evam ādibhyaḥ śabdebhyo ' 11 4, 3, 47 | r̥ṇe iti kim ? māse deyā bhikṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~