Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bahuvrihav 5 bahuvrihayah 1 bahuvriheh 33 bahuvriher 11 bahuvriheryo 1 bahuvrihes 4 bahuvrihi 10 | Frequency [« »] 11 ay 11 badha 11 bahor 11 bahuvriher 11 bharata 11 bhi 11 bhiksa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bahuvriher |
Ps, chap., par.
1 1, 1, 29 | anta-vidher abhyupagamād bahuvrīher api sarva-ādy-antasay sañjñā 2 2, 2, 35 | 35:~ sarvopasarjanatvād bahuvrīher aniyame prāpte niyama-arthaṃ 3 4, 1, 13 | prātipadikāt anantāc ca bahuvrīher anyatarasyām /~pāmā, pāme, 4 4, 1, 25 | bahuvrīher ūdhaso ṅīṣ || PS_4,1.25 ||~ _____ 5 4, 1, 26 | saṅkhyādeḥ avyayādeś ca bahuvrīher ūdhas-śabdāntād ṅīp pratyayo 6 4, 1, 28 | START JKv_4,1.28:~ bahuvrīher ity eva /~ann-anto yo bahuvrīhiḥ 7 4, 1, 29 | START JKv_4,1.29:~ annantād bahuvrīher upadhā-lopinaḥ sañjñāyāṃ 8 5, 4, 121| hali-sakthi-śabdau tadantad bahuvrīher anyatarasyām ac pratyayo 9 5, 4, 133| 4.133:~ dhanuḥśabdāntād bahuvrīher anḍādeśo vā bhavati sañjñāyāṃ 10 5, 4, 134| 4.134:~ jāyāśabdāntasya bahuvrīher niṅādeśaḥ bhavati /~yuvatiḥ 11 5, 4, 146| 146:~ kakudaśabdāntasya bahuvrīher lopo bhavati samāsāntaḥ