Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bahmanakulam 1 bahmani 1 bahoh 3 bahor 11 bahos 1 bahrr 1 bahu 19 | Frequency [« »] 11 avasyam 11 ay 11 badha 11 bahor 11 bahuvriher 11 bharata 11 bhi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bahor |
Ps, chap., par.
1 5, 4, 20 | vibhāṣā bahor dhā 'viprakrṣṭakāle || PS_ 2 6, 2, 175| bahor nañvad uttarapadabhūmni || 3 6, 2, 175| nañsubhyām (*6,2.172) ity uktam, bahor api tathā bhavati /~bahuyavo 4 6, 2, 175| pūrvam (*6,2.173) ity uktam, bahor api tathā bhavati /~bahukumārīko 5 6, 2, 175| pūrvam (*6,2.174) ity uktam, bahor api tathā bhavati /~bahuyavako 6 6, 2, 175| jaramaramitramr̥tāḥ (*6,2.116) ity uktam, bahor api tathā bhavati /~bahujaraḥ /~ 7 6, 2, 176| buṇādayo 'vayavavācino bahor uttare bahuvrīhau nāntodāttāḥ 8 6, 4, 158| bahor lopo bhū ca bahoḥ || PS_ 9 6, 4, 158| START JKv_6,4.158:~ bahor uttareṣām iṣthemeyasāṃ lopo 10 6, 4, 158| bahuśabdaḥ pr̥thvādiṣu paṭhyate /~bahor iti punargrahaṇaṃ sthānitvapratipattyartham, 11 6, 4, 159| START JKv_6,4.159:~ bahor uttarasya iṣṭhasya yiḍāgamo