Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
baddha 3
baddhah 5
baddho 4
badha 11
badhah 3
badhaka 4
badhakabadhana 5
Frequency    [«  »]
11 avasyake
11 avasyam
11 ay
11 badha
11 bahor
11 bahuvriher
11 bharata
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

badha

   Ps, chap., par.
1 3, 1, 6 | mān-badha-dān-śānbhyo dīrghaś ca abhyāsasya || 2 3, 1, 6 | JKv_3,1.6:~ mān pūjāyām, badha bandhane, dāna avakhaṇḍane, 3 3, 3, 95 | iti jñāpakāt nātyantāya bādhā bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 169| iha liṅ vidhīyate, tena bādhā bhūt iti /~vāsarūpavidhiś 5 3, 3, 172| vihitānāṃ punar vacanam liṅā bādhā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 3, 174| ktaḥ punar ucyate, kticā bādhā bhūt iti /~cakāro viśeṣaṇa- 7 4, 2, 100| viśeṣavihitena ca ṣphakā aṇo bādhā bhūt ity aṇ-grahaṇam 8 4, 2, 125| takrakauṇḍinyanyāyena bādhā vijñāyi iti samuccīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 4, 116| 117) iti vakṣyati tābhyāṃ bādhā bhūt iti punar vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 2, 102| vacanam aṇā vakṣyamāṇena bādhā bhūt iti /~sahasrāt tu 11 7, 2, 18 | lagan mliṣṭa viribdha phāṇṭa bāḍha ity ete nipātyante yathāsaṅkhyaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL