Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
avasyakam 2
avasyake 11
avasyalavyam 4
avasyam 11
avasyamkari 2
avasyanam 2
avasyanamudakam 1
Frequency    [«  »]
11 atyantasamyoge
11 aupagavah
11 avasyake
11 avasyam
11 ay
11 badha
11 bahor
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

avasyam

   Ps, chap., par.
1 3, 1, 125| START JKv_3,1.125:~ avaśyaṃ bhāvaḥ āvaśyakam /~uvarṇa- 2 3, 3, 170| START JKv_3,3.170:~ avaśyaṃ bhāvaḥ āvaśyakam /~upādhirayaṃ, 3 3, 3, 170| upādhirayaṃ, na+upapadam /~avaśyaṃ bhāvaviśiṣṭe ādhamarṇyaviśiṣṭe 4 3, 3, 171| bhavanti /~bhavatā khalu avaśyaṃ kaṭaḥ kartavyaḥ, avaśyaṃ 5 3, 3, 171| avaśyaṃ kaṭaḥ kartavyaḥ, avaśyaṃ karaṇīyaḥ, avaśyaṃ kāryaḥ, 6 3, 3, 171| kartavyaḥ, avaśyaṃ karaṇīyaḥ, avaśyaṃ kāryaḥ, avaśyaṃ kr̥tyaḥ /~ 7 3, 3, 171| karaṇīyaḥ, avaśyaṃ kāryaḥ, avaśyaṃ kr̥tyaḥ /~ādhamarṇye - bhavatāśataṃ 8 4, 1, 104| r̥ṣyaṇābhidhānaṃ bhaviṣyati /~avaśyaṃ ca+etad evaṃ vijñeyam /~ 9 5, 2, 118| sti, tato bhaviṣyati /~avaśyaṃ ca ataḥ ity anuvartyam, 10 7, 2, 80 | dīrghatvena bhavitavyam, tad anena avaśyaṃ vidhyantaraṃ bādhitavyam, 11 7, 4, 1 | tadedadupadhāgrahaṇam uttarārtham avaśyaṃ kartavyaṃ tad iha api hrasvatvaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL