Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
avasy 1
avasyaka 3
avasyakam 2
avasyake 11
avasyalavyam 4
avasyam 11
avasyamkari 2
Frequency    [«  »]
11 asvattha
11 atyantasamyoge
11 aupagavah
11 avasyake
11 avasyam
11 ay
11 badha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

avasyake

   Ps, chap., par.
1 1, 1, 45 | cayaḥ /~jayaḥ /~ayaḥ /~or āvaśyake (*3,1.125), u-varṇa-antād 2 3, 1, 109| bādhaka-bādhana-artham /~or āvaśyake (*3,1.125) iti ṇyataṃ bādhitvā 3 3, 1, 125| or āvaśyake || PS_3,1.125 ||~ _____ 4 3, 1, 125| dhātoḥ ṇyat prayayo bhavati āvaśyake dyotye /~yato 'pavādaḥ /~ 5 3, 1, 125| pavādaḥ /~lāvyam /~pāvyam /~avaśyake iti kim ? lavyam /~āvaśyake 6 3, 1, 125| avaśyake iti kim ? lavyam /~āvaśyake dyotye iti vet, svarasamāsa- 7 5, 1, 99 | guṇotkarṣaḥ sampattiḥ /~āvaśyake ṇiniḥ /~karṇaveṣṭakābhyāṃ 8 5, 2, 69 | aṃśakaḥ putraḥ /~hārī iti āvaśyake ṇiniḥ /~tatra ṣaṣṭhīpratiṣedhāt 9 7, 3, 65 | ṇya āvaśyake || PS_7,3.65 ||~ _____START 10 7, 3, 65 | JKv_7,3.65:~ṇye parataḥ āvaśyake 'rthe kavargo na bhavati /~ 11 7, 3, 65 | avaśyavācyam /~avaśyarecyam /~āvaśyake iti kim ? pākyam /~vākyam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL