Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atyantasahacarite 1 atyantasambhavas 1 atyantasamyogah 2 atyantasamyoge 11 atyantasilite 1 atyantinah 1 atyararajat 1 | Frequency [« »] 11 ardhadhatuka 11 arthebhyas 11 asvattha 11 atyantasamyoge 11 aupagavah 11 avasyake 11 avasyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atyantasamyoge |
Ps, chap., par.
1 2, 1, 29| atyantasaṃyoge ca || PS_2,1.29 ||~ _____ 2 2, 1, 29| kālavācinaḥ śabdā dvitīyāntā atyantasaṃyoge gamyamāne supā saha samasyante 3 2, 3, 5 | dvitīyā vibhaktir bhavati atyantasaṃyoge gamyamāne /~kriyā-guṇa-dravyaiḥ 4 2, 3, 5 | parvataḥ /~yojanaṃ parvataḥ /~atyantasaṃyoge iti kim ? māsasya dviradhīte /~ 5 2, 3, 6 | JKv_2,3.6:~ kāla-adhvanor atyantasaṃyoge iti vartate /~apavargaḥ 6 2, 3, 6 | gamyamāne kāla-adhvanor atyantasaṃyoge tr̥tīyā vibhaktir bhavati /~ 7 3, 1, 26| 183]~ āṅ-lopaś ca kāla-atyantasaṃyoge maryādāyām /~ārātri vivāsam 8 5, 1, 80| evānāgataḥ /~kālādhvanor atyantasaṃyoge (*2,3.5) iti dvitīyā /~māsamadhīṣṭaḥ 9 5, 1, 94| dvitiyāsamartha-vibhaktiḥ /~sā ca atyantasaṃyoge /~asya iti pratyayārthaḥ /~ 10 5, 2, 12| sakalā 'pi samā vyāpyate iti atyantasaṃyoge dvitīyā /~samāṃsamāṃ vijāyate 11 6, 2, 2 | sarvarātrakalyāṇī /~sarvarātraśībhanā /~atyantasaṃyoge ca (*2,2.21) iti dvitīyāsamasaḥ /~