Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atyantasahacarite 1
atyantasambhavas 1
atyantasamyogah 2
atyantasamyoge 11
atyantasilite 1
atyantinah 1
atyararajat 1
Frequency    [«  »]
11 ardhadhatuka
11 arthebhyas
11 asvattha
11 atyantasamyoge
11 aupagavah
11 avasyake
11 avasyam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

atyantasamyoge

   Ps, chap., par.
1 2, 1, 29| atyantasaṃyoge ca || PS_2,1.29 ||~ _____ 2 2, 1, 29| kālavācinaḥ śabdā dvitīyāntā atyantasaṃyoge gamyamāne supā saha samasyante 3 2, 3, 5 | dvitīyā vibhaktir bhavati atyantasaṃyoge gamyamāne /~kriyā-guṇa-dravyaiḥ 4 2, 3, 5 | parvataḥ /~yojanaṃ parvataḥ /~atyantasaṃyoge iti kim ? māsasya dviradhīte /~ 5 2, 3, 6 | JKv_2,3.6:~ kāla-adhvanor atyantasaṃyoge iti vartate /~apavargaḥ 6 2, 3, 6 | gamyamāne kāla-adhvanor atyantasaṃyoge tr̥tīyā vibhaktir bhavati /~ 7 3, 1, 26| 183]~ āṅ-lopaś ca kāla-atyantasaṃyoge maryādāyām /~ārātri vivāsam 8 5, 1, 80| evānāgataḥ /~kālādhvanor atyantasaṃyoge (*2,3.5) iti dvitīyā /~māsamadhīṣṭaḥ 9 5, 1, 94| dvitiyāsamartha-vibhaktiḥ /~ ca atyantasaṃyoge /~asya iti pratyayārthaḥ /~ 10 5, 2, 12| sakalā 'pi samā vyāpyate iti atyantasaṃyoge dvitīyā /~samāṃsamāṃ vijāyate 11 6, 2, 2 | sarvarātrakalyāṇī /~sarvarātraśībhanā /~atyantasaṃyoge ca (*2,2.21) iti dvitīyāsamasaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL