Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asvatarah 1
asvati 1
asvatriratrah 1
asvattha 11
asvatthabhyam 1
asvatthah 1
asvatthakam 1
Frequency    [«  »]
11 apatya
11 ardhadhatuka
11 arthebhyas
11 asvattha
11 atyantasamyoge
11 aupagavah
11 avasyake
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

asvattha

   Ps, chap., par.
1 4, 2, 5 | ārambhaḥ /~śravana-śabdād aśvattha-śabdāc ca+utpannasya pratyayasya 2 4, 2, 22 | anuvartate /~āgrahāyaṇī-śabdād aśvattha-śabdāc ca prathamasamarthāt 3 4, 2, 80 | itkaṭa /~garta /~bīja /~aśvattha /~balvaja /~parivāpa /~śirīṣa /~ 4 4, 2, 80 | vāśilam /~kāśa /~vāśa /~aśvattha palāśa /~pīyūṣa /~viśa /~ 5 4, 2, 80 | rathakāra /~daśagrāma /~aśvattha /~śālmalī /~kuṇḍala /~munisthūla /~ 6 4, 2, 90 | palāśa /~tr̥ṇava /~picuka /~aśvattha /~śakākṣudra /~bhastrā /~ 7 4, 3, 48 | kalāpy-aśvattha-yavabusād vun || PS_4,3. 8 4, 3, 48 | kālāt ity eva /~kalāpin aśvattha yavabusa ity etebhyaḥ kālavācibhyaḥ 9 4, 3, 164| naiyagrodham /~plakṣa /~nyagrodha /~aśvattha /~iṅgudī /~śigru /~kakarndhu /~ 10 4, 4, 10 | aśvikī /~parpa /~aśva /~aśvattha /~ratha /~jāla /~nyāsa /~ 11 5, 2, 24 | karīra /~kuvala /~badara /~aśvattha /~khadira /~pīlvādiḥ /~karṇa /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL